Monday 4 July 2016


A TRIBUTE TO AJAY-ATUL




Presenting याड लागलं in Sanskrit


एऽऽऽ परश्याऽऽऽ
तत्र आर्ची आगतास्ति आर्ची...


जातमुग्धः जातमुग्धः रे
ते प्रेमणि जातमुग्धः रे
गन्धयत ईक्षुषु कस्तूरी सा
रस्यमानवायुर्मधुरायते
चन्द्रभासः दिवा हि सायं जायते
मे हि मानसे तवैव इच्छा जायते

जातमुग्धः जातमुग्धः रे
ते प्रेमणि जातमुग्धः रे
गन्धयत ईक्षुषु कस्तूरी सा
रस्यमानवायुर्मधुरायते 


कथनं किं वदनं किं विरहाे न सह्यते
धावति रे व्याहरते पश्यति वारंवारं
शारीरं शृंगारम् अवलोक्य लज्जितम्
मोहितं संभ्रमितं लालितं मनो हृतम्
आकर्षितम् उरसि पुष्पं फुल्लितम्
ते ध्यासः मनसि बद्धो रे ननु

जातमुग्धः जातमुग्धः रे


मुक्तं न बद्धं हि जालमन्तर्गतम्
पीडासौ मधुरा हि एकाकिनी मत्साकम्
कज्जलम् उज्ज्वलितं विसृज्य वर्तिकाम्
चन्द्रिकां सन्देशं प्रेषयामि वासरान्ते
अनिद्रा खलु हि स्वप्नः जागरयति
विहंगः कथं ननु नभः आवृणुते


चित्रपटः - सैराट
संगीतम् - अजय-अतुल
दिग्दर्शनम् - श्री. नागराज मंजुळे
संयोजनम् - डाॅ. रोहन करमली, विष्णू मेस्त्री
स्वरः - मनीष पाटील
संस्कृतभावानुवादः - श्रीहरी (9619711054)

याड लागलं in Sanskrit

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com