Saturday 10 October 2015


सप्तकमेतत् नटवर्यप्रभाकरपणशीकरमहोदयेभ्यः समर्पितमस्ति
।। नटवर्यसप्तकम् ।।

नाट्याधीशं सुवन्दे नटनगुणनिधिं वासुदेवस्य पुत्रम्
पादाक्रान्ता हि येन सततसकलभूः सा महाराष्ट्रभूमिः
प्राप्तं नैपुण्यमेवं नवनटविविधैर्यत्प्रसादेन नित्यम्
आदित्याश्रित्यलोका अनुभवरहिता लब्धसंपन्नमार्गाः।।1।।

नाधीता येन विद्या गमितसदनो निश्चयस्य प्रमेरुः
सानन्दो नाट्यगर्भो गमितदिवसो सोढशारीरकष्टः
कार्यं कुर्वन्सदायं प्रतिभनवनवो प्राप्तकीर्तिर्जनेषु
कार्यारब्धा हि सन्तः सकलगुणधना पूर्णतां यान्ति नित्यम् ।।2।।

अतो वदामि -
नटानां नटोऽयं सुकीर्तिस्त्वदीया
सदा नाट्यरम्या सुमूर्तिस्त्वदीया
त्वया शिक्षिता रङ्गमञ्चस्थभावा:
प्रभायै नमस्ते नटाधीश्वरस्य  ।।1।।

रतो लब्धकीर्तिः सदा नाटकेषु
महाराष्ट्रभूमेर्न किं तेन दृष्टम्
सुनाट्यप्रयोगाय सिद्धः सदायं
प्रभायै नमो रङ्गभूमिप्रियस्य ।।2।।

मनस्येव नाट्यं जनस्तेऽपि नाट्यं
सुसख्यं सुहृद्यं ननु प्राणनाट्यम्
विना नाटकं ते मनो नैव युङ्क्ते
प्रभायै नमो नाट्यसंजीवितस्य  ।।3।।

लखोबा औरङ्गजेबो हि सर्वे
त्वया जीविता लीलया रङ्गभूमौ
गभीरो ध्वनिः सुष्ठु कायः सतेजाः
प्रभायै नमः पात्रसंजीवितस्य  ।।4।।

प्रभा नाम ते सर्वलोकैर्विमान्या
कला नाम ते सर्वकालेषु वन्द्या
करैर्वन्दिता त्यागवृत्तिर्जनैर्हि
प्रभायै नमस्ते कलाजीवनस्य  ।।5।।

।। इति श्रीहरिविरचितं नटवर्यसप्तकं सम्पूर्णम् ।।


।। नटवर्यसप्तकम् ।।

Friday 9 October 2015


पुरेचाकुलं विश्वख्यातिं सुनेतुं
यया स्वीकृतं जन्म तस्मिन् कुटुम्बे
सदा संस्कृते भारते प्रीतिरस्या
जनैर्नम्यते त्यागशीला सुसन्ध्या ।।1।।



यदि ग्गुर्जरी मातृभाषा हि तस्याः
तथापि 'मराठी' सलीलं वदन्ती
यथा जन्मभूमिस्तथा कर्मभूमिः
तया नम्यमाना महाराष्ट्रभूमिः।।2।।

सुनृत्यस्य बीजं हि पित्रैव दृष्टम्
अतः पार्वतीपुत्रमानीय तेन
सदा प्रेरणानीतिविश्वासमायो
बहु स्मर्यतेऽयं तया तस्य भावः ।।3।।

।।सन्ध्यासप्तकम् ।।



कलाप्रीतिरस्या हि नृत्येऽपि गीते
यया गुर्जरीमातृभाषा सुलेभे
तथाप्युर्दूहिन्द्याङ्ग्लभाषाप्रभुत्वम्
नमो भाग्यरेखे नमः कोटिवारम् ।।1।।

सदा कार्यकौशल्यराज्ञीति ज्ञाता
मुदा लब्धनीतिः सुवाचि पटुत्वम्
सदा राजते शारदा तन्मुखे हि
नमो भाग्यरेखे नमः कोटिवारम् ।।2।।

।। रेखासप्तकम् ।।

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com