Tuesday 24 December 2019




Ye to such hai ke Bhagawan Hai in Sanskrit

My first song sung for Vartavali, DD News

ye to such hai ke bhagwan hai in Sanskrit






Noun Mālā  Ending in Ā Feminine Gender



Noun Mala Feminine Gender

Tuesday 26 November 2019


अमृता विश्वविद्यापीठम्



 भारतस्य दक्षिणस्यां दिशि स्थितम्
विद्यासाहित्यविज्ञानमन्दिरम्
दिव्यमस्ति भव्यमस्ति योगसाधनम्
प्रयोगशास्त्रयोश्चात्र सार्थमेलनम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम् ।।१।।



शालीयच्छात्राणां गेहमेकम्
विज्ञानवाणिज्यकलाज्ञानसाधनम्
अभियान्त्रिकीशिक्षणमिह चातुलं वरं
संशोधनपरजीवनाय प्रेरणास्थलम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम्  ।।।।



आश्रमोऽयम् कलापराणाम्
भारतीयसंस्कृतेः पूजकानाम्
आश्रमोऽयम् संस्कृते रतानाम्
शास्त्रचर्चया शास्त्ररक्षकाणाम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम्  ।।३।।



Dr. Shreehari V. G. 
Assistant Professor
Amrita Vishwa Vidyapeetham,
(International Center for Spiritual Studies),
Chennai Campus.



अमृता विश्वविद्यापीठम् Anthem ।

Thursday 15 August 2019


A New way of Learning Sanskrit Tables



Enjoy new learning and share your experience!!

Noun Deva



A New way to learn Sanskrit Tables 


Enjoy the way and comment your opinion


Noun Rāma

Tuesday 19 February 2019




Presenting

Biryaani Anthem - A Parady on

'Shape of you'





Biryaani Anthem - A parody in Sanskrit

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com