Tuesday 5 April 2016

।। श्रीगणेशपञ्चकम्।।

वृत्तम् = पादाकुलकम्।

वदनं वसनं वचनं वहनं नमनं शमनं गमनं दमनम्।
तरणं वरणं हरणं करणं गणनायक ते निखिलं शरणम् ।। 1 ।।



नृत्यं कृत्यं गोत्रं स्तोत्रं वाद्यं खाद्यं पाद्यं पानम्।
ध्यानं ज्ञानं गानं दानं गणनायक ते निखिलं शरणम् ।। 2।।

हस्तौ पादौ कर्णौ नाभिस्स्कन्धौ जिह्वा घ्राणं हृदयम्।
उदरं नेत्रे शुण्डा दन्तौ गणनायक ते निखिलं शरणम् ।। 3 ।।

नीतिश्शुद्धी रीतिस्सिद्धिर्बुद्धिश्शक्तिर्युक्तिर्माया।
पुष्टिस्तुष्टिर्दृष्टिस्सृष्टिर्गणनायक ते निखिलं शरणम् ।। 4 ।।

भाले चन्द्रो हस्ते शूलः कण्ठे माला पादे पुष्पम् 
अस्त्रं शस्त्रं पीतं वस्त्रं गणनायक ते निखिलं शरणम् ।। 5 ।।


।।इति  श्रीहरिविरचितं श्रीगणेशपञ्चकं सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

1 comments:

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com