Sunday 11 October 2015

।। सर् सर् आयान्ति वर्षाधाराः ।।(Sanskrit poem)


।। सर् सर्  आयान्ति वर्षाधाराः ।।
                            - श्रीहरि:


सर् सर् आयान्ति वर्षाधाराः
अत्र प्रसन्नाः सर्वे जीवाः
वृक्षैः प्राप्तं नवजीवनं
नृत्यन्ति मोदेन बालाः सततम् ।1




कृष्णा मेघाः पश्य आकाशे
धडाम् धुडुम् धडाम् धुडुम् गर्जन्ति ते 
जलेन क्लिन्नं जातमङ्गं
धो धो धो वर्षन्ति मेघाः सततम् ।2


धप् धप् पतन्ति जलप्रपाताः
ड्रँव् ड्रँव् कुर्वन्ति कूपमण्डूकाः 
टप् टप् गायन्ति पर्णेषु बिन्दवः
पक्ववटखादने मग्ना जनाः ।3


नवनर्तनं कुर्वन्ति बर्हिणः
सिंहा गर्जन्ति ननु मेघनादः 
सत्वरं वहन्ति सागरं नद्यः
प्राणा हि प्राणिनां वर्षाकालः ।4



About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

1 comments:

  1. Namo namah. The first shower of rain was experienced by all of us yesterday in Mumbai. I am sharing this poem which describes some droplets of the monsoon season. I am sure every child will enjoy this monsoon on the rhythm of this poem.

    ReplyDelete

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com