Sunday 11 October 2015

।। नवदुर्गास्तोत्रम् ।।


सतीनाम्नी शम्भुपत्नी पार्वती सान्यजन्मनि
नमामस्तां शैलपुत्रीं शारदीयमहोत्सवे ।। 1।।

अपर्णा नित्यध्यानस्था कठोरं तापसङ्करी।
ब्रह्मणा शाङ्करी जाता नमोऽस्तु ब्रह्मचारिणि ।। 2।।


मनःशान्तिकल्याणसौख्यादिसर्वं
ददातु क्षमां सिंहपृष्ठासने त्वम्
शशीवास्ति कान्तिस्तु घण्टेव नादो
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।

नमः कालरूपे सुपाहि त्रिलोकान्
धनुःशङ्खचक्रादिशस्त्रान् करेषु
त्वया नाशिता मे विपन्ना ह्यवस्था
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।3।।

यया ब्रह्माण्डमुत्पन्नं केवलं स्मितहास्यया
आद्यशक्तिश्च विख्याता कूष्माण्डायै नमो नमः ।।

सिंहासनाष्टबाहुर्या सूर्यमण्डलवासिनी
सूर्यतेजोधारिणी या कूष्माण्डायै नमो नमः ।।4।।

स्कन्दमाता शरण्या या चतुर्बाहुसमन्विता
पद्मासना पद्महस्ता मोक्षमार्गप्रदायिनी ।।5।।
महिषासुरनाशाय कात्यायनेन पूजिता
सिंहारूढासिहस्ता या कात्यायनि नमोऽस्तु ते ।।6।।

नमः कृष्णवर्णे नमो मुक्तकेशे
भयंकारिणी त्वं शुभंदायिनी त्वम्।
नमो भूतप्रेतादिभीतत्रिनेत्रे
नमः कालरात्र्यै जगत्त्वं सुपाहि।।7।।

महाशैलजा या महादेवजाया
महाश्वेतपद्मा महाश्वेतवर्णा
महाशान्तशीला महागौरवी या
महाशूलहस्ते मही रक्षणीया ।।8।।

शिवश्चाष्टसिद्धिंगतो ध्यानकाले
तवैव प्रसादेन सार्धाङ्गशोभा
मनोकामनाः पूर्णकर्त्री भर्त्री
सदा त्वां नुमो हे सुखंसिद्धिदात्रि  ।।9।।


।। इति श्रीहरिविरचितं नवदुर्गास्तोत्रं सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com