Wednesday 18 November 2015



Poem One
gauÉvandnaa È
Salutations to a preceptor.
Da^.kmala AByaMkr
 Image result for guru
gauÉcarNaaByaaM sada vandnama\ È
kdaip maa BaUt\ to ivasmarNama\ ÈÈ

Sanskrit Composite Std. X, Poem1 गुरुवन्दना



Poem two.
sauBaaiYatmaalaa 1 È
A Garland of Good sayings - 1.
saamnaOva ya~ isaiwna- t~ dNDao bauQaona ivainayaaojya: È
ip<aM yaid Sak-ryaa Saamyait kao|qa-: pTaolaona ÈÈ 1 ÈÈ pHcatn~ 1.378

Image result for rock sugar and snake guard 
Image result for rock sugar

Sanskrit Composite Std. X, Poem 2 सुभाषितमाला 1



Poem Three
nadIsamaud`saMvaad: È
(Conversation between river and ocean)Image result for Mahabharat
saagar ]vaaca
samaUlaSaaKana\ pSyaaima inahtana\ kaiyanaao d`umaana\ È
yauYmaaiBairh pUNaa-iBana-Vst~ na vaotsama\ ÈÈ 1 ÈÈ

 Image result for ocean and river personified

Sanskrit Composite Std. X, Poem 3 नदीसमुद्रसंवाद:



Poem Four
AaraogyaM maUlamau<amama\ È
( Health is the excellent base)Image result for ayurveda

Qamaa-qa-kamamaaoxaaNaamaaraogyaM maUlamau<amama\ È
raogaastsyaaphta-r: Eaoyasaao jaIivatsya ca ÈÈ 1 ÈÈ

Sanskrit Composite Std. X, Poem 4 आरोग्यं मूलमुत्तमम्




Poem Five
सुभाषितमाला 2 ǀ
A Garland of Good Sayings 2.

पात्रापात्रविवेको हि धेनुपन्नगयोरिव ǀ
तृणात्सञ्जायते क्षीरं क्षीरात्सञ्जायते विषम् ǀǀ 1 ǀǀ

Sanskrit Composite Std. X, Poem 5 सुभाषितमाला 2 ǀ



Poem Six
पैरिसनगरवर्णनम् ǀ
Description of city Paris.
Pandit Prabhakar N. Kavathekar




पारीनगर्या: खलु कण्ठभागे मालेव सीनाख्यनदी सुलग्ना ||
महासुखं यत्र जना लभन्ते नौकाविहारस्य तटभ्रमैश्च || 1 ||

Sanskrit Composite Std.X, Poem 6 पैरिसनगरवर्णनम् ǀ

Sunday 15 November 2015



प्रथम: पाठ: ǀ
शिष्योत्तम: ǀ

 Chapter one
Best Disciple




Image result for nagarjuna chemistry 
आसीत् पुरा सुविख्यातो नागार्जुनो नाम रसायनशास्त्रज्ञ: चिकित्सकश्च ǀ तस्य
सेवावतिन: कीर्ति़ः देशविदेशेषु प्रसृता ǀ
Formerly, there was a famous alchemist and a physician named as Nagarjuna. The fame of the one who pledged to serve, spread across the countries.

Sanskrit Composite Std.X, Chapter 1 शिष्योत्तम:



द्वितीय: पाठ: ǀ
ग्राहकहिताय ग्राहकसुखाय ǀ
https://www.youtube.com/watch?v=pbTDD97A6DQ
Chapter 2
For the Welfare and Happiness of Consumers



Translation
(मधुरा माता च आपणं गच्छत:ǀ)
(Madhura and mother go to the market)
माता           -  अयि भो:, कियद् मूल्यं कर्कटिकानाम्?
Mother                 :   Oh, what is the price of cucumbers?
प्रथम: शाकविक्रेता - अशीतिरूप्यकाणि किलोपरिमितस्य कृते ǀ

Sanskrit Composite Std. X, Chapter 2 ग्राहकहिताय ग्राहकसुखाय



तृतीय:  पाठ: ǀ 
महाराष्ट्रस्य विश्वविख्याता क्रीडा ǀ
Chapter Three
World famous sport of Maharashtra.




प्राचीनकालतो विविधा: क्रीडा: प्रचलिता:ǀ काश्चित् साङ्घिका: काश्चिच्च वैयक्तिका: ǀ साङ्घिकक्रीडासु कबड्डी इति भारतीया क्रीडा महाराष्ट्रराज्ये विशेषरूपेण लोकप्रियतां गता ǀ 'हुतुतू' इति तस्या अपरनाम ǀ तुकाराममहाराजस्य अभङ्गवचनेषु एषा क्रीडा 'हमामा, हुंबरी, हुतुतू' इत्यादिभि: नामभिनिर्दिष्टा ǀ बङ्गदेशे 'हुडू, दक्षिणभारते 'चेडुगुडु', उत्तरभारते 'कबड्डी' इति नाम्ना विख्यातैषा क्रीडाǀ

Sanskrit Composite Std. X, Chapter 3 महाराष्ट्रस्य विश्वविख्याता क्रीडा


Chapter Four
सत्कर्म एव पुण्यम् ǀ
Satkarm Eva Punyam
(Only Good deed is a merit)

Image result for gondia maharashtra
कश्चन गोन्दियानिवासी यात्री एकदा काशीनगरं जगाम ǀ काशी मोक्षदायिनी नगरी इत्यनेन श्रुतमासीत् ǀ काशीं प्राप्य गङ्गातीरे अटन् स चिन्तितवान् यत् कोऽपि नर: अस्मिन् गङ्गाजले निमज्यात्मानं पापमुक्तमिति भावयति ǀ गङ्गाजले निमग्ने सति सत्यं स पापमुक्तो भवति वा न वा ? जनानां पापक्षालनेन एतावत् कालपर्यन्तं नदीजले कियत् पापं सङ्कलितं स्यादिति ǀ

Sanskrit Composite Std. X, Chapter 4 सत्कर्म एव पुण्यम्




Chapter 5

अवैधाचारः नैव करणीयः।

(Corruption should never be done)

Image result for cinema tickets

कुमार: - तात, अप्यद्य वयं सर्वे राष्ट्रीयपुरस्कारप्राप्तं चित्रपटं प्रेक्षितुं गच्छाम: Æ 
जनक: - जात, किन्तु चित्रपटस्यास्य प्रवेशपत्राणि सद्य: नोपलभ्यन्ते इति श्रुतं मया । अद्य तु रविवासर: । तर्हि किमु वक्तव्यम् Æ 
कुमार: जानामि तत्सर्वं, किन्तु अधिकमूल्यं दत्त्वा प्रवेशपत्राणि लभ्यन्ते ।
जनक:
- सौम्य, कथं त्वया ज्ञायते
Æ
कुमार: - वयस्येन कथितम् । तेनापि तथा क्रीतानि । वयमपि तथैव करिष्याम: ।

Translation:

Child : Father, shall we all go to watch a national award winning movie today?


Father: Son, but (it is) heard by  me that tickets of this movie are not available immediately. (And) today is Sunday, then what to say?


Child: That all I know but tickets are obtained by giving extra money.


Father: O child, how do you know (this)?


Child: (It is) told by (my) friend. He also bought in the same manner. We will also do the same.

कुमार: ¹ तात, अप्यद्य वयं सर्वे राष्ट्रीयपुरस्कारप्राप्तं चित्रपटं प्रेक्षितुं गच्छाम:Æ
जनक: ¹ पुत्र, अपि जानासि त्वं यद् असावनुचित: मार्ग: Æ एष: अवैधाचार: È
कुमार: ¹ श्रुत: मया शब्दोऽयम् È किन्तु तस्य समग्रार्थ: न ज्ञात: È
जनक: ¹ शृणु तर्हि È केवलं स्वार्थसिद्धये अनुष्ठितं विधिविरुद्धमाचरणं नियमातिक्रमणं निषिद्धाचरणं नाम अवैधाचार: È

Translation:
Father: Son, do you know that this (is) improper way? This (is) corruption.


Child: I have heard this word. But its complete meaning is not known (to me).

Father: Then listen. (Any) illegal action, violation of rules, improper act done only for the fulfillment of own benefit is called as corruption.

कुमार: ¹ स्वकार्यस्य सत्वरसिद्ध्यर्थं केचन जना: तेषु तेषु कार्यालयेष्वधिकमूल्यं ददति इति श्रुतं मया È किमेष अवैधाचार: Æ
जनक: ¹ अथ किम् È महानेष अपराध: È यत: तेन विधिभङ्ग: भवति È अवैधाचारै: भ्रष्टजनानां कार्यसिद्धि: भवति किन्तु तेन जनसामान्या: स्वाधिकारवञ्चिता: भवन्ति È कार्यसिद्ध्यर्थं वैधाचार: उचित: È अत: कस्यापि वस्तुन: निश्चितमूल्यं दत्त्वैव क्रयणमुचितम् È


Translation:
Child: I have heard that some people offer extra money at their work places for the quick accomplishment of own task. Is this corruption?


Father: Of course! This (is a) big crime. Because, the law gets violated due to that. By corruption, objective of corrupt people is fulfilled but common people remain deprived of (their) own rights due to that. To fulfill the task, legal practice is proper. So, buying any object by paying its appropriate price is only right.
 
कुमार: ¹ किन्तु भवत्सदॄशानां केषांचिज्जनानामेव मतिरेषा È न्याय्यपथानुसारिण: सत्यमार्गगामिन: तु कार्यसिद्धि: नित्यमेव कष्टसाध्या भवति È अङ्गुलिमात्रगणनीयानां धीराणां न्याय्यमार्गानुसारणेन किम् Æ
जनक: ¹ जात, पश्य एकोऽपि चन्द्रमा: तमो हन्ति विश्वं धवलयति च È एवमेव एकोऽपि सत्यगामी मनुज: समस्तं जनसमूहं प्रेरयति È न्याय्यपथगामिन: विरला: जना: समाजं परिवर्तयितुं समर्था: È यथा दीपेनैकेन  दीपमाला प्रज्ज्वाल्यते तथा एकस्य वैधाचारेण अन्ये जना: वैधाचारिण: भवेयु: È
कुमार: ¹ ज्ञातं मया, तात È अद्यप्रभृति वैधमार्गमेवानुसरामि È


 Image result for lightening the lamp in diwali

Translation:

Child: But, this thinking is of only some people like you.  Fulfillment of objectives for those who follow the path of justice and truth is attained with difficulty. What is the use of following the path of justice by (those) courageous ones who are very few in number (countable on fingers)?


Father: O Son, see. Even a single moon destroys the darkness and brightens the world. In the same way, even one truthful person inspires the whole crowd of people. (These) few people following the path of justice (are) capable to change the society. Just as the series of lamps is enlightened by one lamp, similarly, by legal act of one (person), other people will also become law abiding (citizens).


Child: Father, (it is) understood by me. From today, I will follow the legal path only.

Image result for corruption


Sandhi Dissolution:



1) अप्यद्य = अपि + अद्य ।                                 
2) चित्रपटस्यास्य =  चित्रपटस्य + अस्य ।                         
3) नोपलभ्यन्ते = न + उपलभ्यन्ते ।  

4) तेनापि = तेन + अपि ।                
5) वयमपि = वयम् + अपि ।                                 
6) तथैव = तथा + एव ।
7) असावनुचित: = असौ + अनुचित: ।
8) शब्दोऽयम् = शब्द: + अयम् ।             
9) कार्यालयेष्वधिकमूल्यं = कार्यालयेषु + अधिकमूल्यम् ।                
10) किमेष: =  किम् + एष: ।
11) महानेष: = महान् + एष: ।    
12) दत्त्वैव =  दत्त्वा + एव ।
13) क्रयणमुचितम् = क्रयणम् + उचितम् ।             
14) केषांचिज्जनानामेव = केषांचित् + जनानाम् + एव ।
15) मतिरेषा =  मति: + एषा ।
16)नित्यमेव = नित्यम् + एव ।
17) एकोऽपि =  एक: + अपि ।

18) तमो हन्ति = तम: + हन्ति । 
19) दीपेनैकेन = दीपेन + एकेन ।            
20) वैधमार्गमेवानुसरामि = वैधमार्गम् + एव + अनुसरामि ।


Meanings:

प्रेक्षितुम्Ä to watch,  
प्रवेशपत्राणि Ä tickets,  
सद्य: Ä immediately,  
वयस्येन Ä by friend,  
तर्हि Ä then,  
अनुष्ठितं Ä done,  
नियमातिक्रमणं Ä violation of rules, 
निषिद्धाचरणं Ä improper act, 
विधिभङ्ग:  Ä violation of law,  
स्वाधिकारवञ्चिता: Ä deprived of own rights,  
धवलयति  Ä brightens,   
अद्यप्रभृति Ä from today.  


Image result for say no to corruption 










Sanskrit Composite, Std. X, Chapter prose 5 अवैधाचारः नैव करणीयः।

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com