Wednesday 18 November 2015

Sanskrit Composite Std.X, Poem 6 पैरिसनगरवर्णनम् ǀ



Poem Six
पैरिसनगरवर्णनम् ǀ
Description of city Paris.
Pandit Prabhakar N. Kavathekar




पारीनगर्या: खलु कण्ठभागे मालेव सीनाख्यनदी सुलग्ना ||
महासुखं यत्र जना लभन्ते नौकाविहारस्य तटभ्रमैश्च || 1 ||

Sandhi Dissolution:
1) मालेव = माला + इव |
2) जना लभन्ते = जना: + लभन्ते |
3) तटभ्रमैश्च = तटभ्रमै: + |
Meanings:
 सुलग्ना = attached,
तटभ्रमै: = strolling on the banks,
महासुखम् = great joy,
नौकाविहारस्य = of boating.
Translation: The River named Seine is indeed nicely attached to the city of Paris like a garland around the neck, where people acquire great joy of boating and strolling on the banks.

ततस्तटे सीनसरित्समीपे गॉथीक-स्थापत्यकलात्मरूपम् |
न्यायस्य प्रासाद इति प्रसिद्धमैतिह्यमुक्तं भवनञ्च दृष्टम् || 2 ||
Sandhi Dissolution
1) ततस्तटे = तत: + तटे |
2) प्रासाद इति = प्रासाद: + इति |
3) प्रसिद्धमैतिह्यमुक्तं = प्रसिद्धम् + ऐतिह्यम् + उक्तम् |
4) भवनञ्च = भवनम् + |
Meanings
तत: = then,
ऐतिह्यम् = historical
स्थापत्यकलात्मरूपम् = designed with architecture,
Translation: Then, near the bank of the river Seine, a historical monument designed with Gothic architecture which is well known as the Palace of Justice ( Palais de justice ) is seen.

समीपमाराधनमन्दिरं सेन्ट-चेपलं विश्रुतमस्ति नाम |
मूर्ध्नोऽस्य तीक्ष्णस्तनुग्रभागो नभस्थितं दर्शयतीव देवम् || 3 ||
Sandhi Dissolution:
1) समीपमाराधनमन्दिरं = समीपम् + आराधनमन्दिरम् |
2) विश्रुतमस्ति = विश्रुतम् + अस्ति |
3) मूर्ध्नोऽस्य = मूर्ध्न: + अस्य |
4) तीक्ष्णस्तनुरग्रभागो= तीक्ष्ण: + तनु: + अग्रभागो | (अग्रभाग:)
5) दर्शयतीव = दर्शयति + इव |
Meanings:
आराधनमन्दिरम् = church
विश्रुतम् = famous, well-known,
मूर्ध्न: = top
तीक्ष्ण: = sharp,
तनु: अग्रभाग: = slender steeple,
Translation: Nearby, there is the famous church named as 'Saint
Chapelle.' Its sharp, slender steeple (pointed peak) on top, as if, shows God staying in the sky.

विख्यातनाम्नी खलु जोनदेवी सुमार्गमध्येऽस्ति तदीयमूर्ति: |
अश्वाधिरूढा स्वकरे गृहीत्वा ध्वजं समुत्तोल्य विराजते सा || 4 ||
Sandhi Dissolution:
1) सुमार्गमध्येऽस्ति = सुमार्गमध्ये + अस्ति |
Meanings:
विख्यातनाम्नी = famous
अश्वाधिरूढा =riding on a horse,
समुत्तोल्य = balancing.
Translation: The name Lady (Saint) Joan is indeed famous (in Paris). Her statue is situated in the middle of the highway. She looks beautiful riding on a horse balancing the flag taken in the hand.

यस्यामनेकै: खलु सेतुबन्धै: विराजते सीनसरित्सुबद्धा |
नदीं पुरी सापि नदी पुरीञ्च परस्परं भूषयतोऽत्र मन्ये || 5 ||
Sandhi Dissolution:
1) यस्यामनेकै: = यस्याम् + अनेकै: |
2) सापि = सा + अपि |
3) पुरीञ्च = पुरीम् + |
4) भूषयतोऽत्र = भूषयत: + अत्र |
Meanings:
सेतुबन्धै: = by bridges,
सुबद्धा = well-built,
मन्ये = I think.
Translation: The river Seine indeed looks beautiful due to
innumerable well-built bridges on it . I believe that here the (Paris)
city adorns the river and that river in turn adorns the city.

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com