Sunday 15 November 2015

Sanskrit composite Std. X prose 6 अर्जुनस्य गर्वहरणम् ।




Chapter 6

अर्जुनस्य गर्वहरणम् ।

(Destruction the pride of Arjuna)


      एकदा श्रेष्ठो धनुर्धारी अर्जुन: विहारार्थं निबिडारण्यं जगाम । जनसमाकुलान्नगराद् दूरं गत्वा स: मन:शान्तिमनुभवितुमैच्छत् । वने विहरन् चण्डातपेन तप्त: स: वीजनार्थं वॄक्षशाखां छेत्तुं प्रारेभे । तदैव कोऽपि सूर्यखग: तत्रागत्य तस्य हस्ते उपविश्य तं प्रार्थयामास – “हे धनुर्धर, न छेत्तव्या शाखासौ यत: शाखायामस्यां निबद्धे नीडे मम शावका: सुप्ता: ।

               Once, the great archer Arjuna went to the dense forest for wandering. He having gone far from the crowd of people wanted to experience peace of mind. He who was tormented by the scorching heat (of the sun) while wandering in the forest, started cutting one branch of the tree to fan (himself). At that time, one sun bird, having come there and seated on his hand, requested him, “ O archer, do not cut this branch as my two young ones are slept in the nest built on that branch.

महता कष्टेन निर्मितमेतन्नीडं मया । मामनुग्रहीतुमर्हति भवान् ।” तस्य वचनं श्रुत्वा करुणार्द्रहृदय: अर्जुन: तमुवाच, “ मा कातरो भव । न पीडयामि त्वां तव शावकान् वा ।” तत: अपरस्य वॄक्षस्य शाखां छेत्तुं प्रवॄत्तस्य अर्जुनस्य हस्तस्योपरि काश्चन पिपीलिका: वृक्षादपतन् । ता अपि अर्जुनं प्रार्थयन्त, “ हे स्वामिन् , एतासु शाखासु पर्णबद्धा: कन्दुकाकारा: अस्माकं निलया: । तदाश्रिता: अस्माकं शावका: अस्माकं राज्ञी सेवकाश्च । किं बहुना, शाखाच्छेदनेन वयं सर्वे निराश्रया: भवेम । अस्मान् उपकरोतु भवान् । आपत्काले त्वां ध्रुवं सहायं करिष्याम: ।”

I have built this nest with great difficulty. I deserve to be obliged by you.” Having heard his speech, Arjuna whose heart oozed out with compassion, said to him, “Don’t worry. I won’t trouble you or your young ones. After that, Arjuna went to cut the another branch of a tree. Few ants fell down from the branch of the tree. They also requested Arjuna, “O  lord, our abodes are built here on these branches with leaves and are of the form of ball. Our young ones, our queen, our servants all are resorted to that. What more can I say? We all will be without a support by cutting this branch. Please, favor us. We will surely help you in your difficult times.”

         
   पिपीलिकानामभ्यर्थनामाकण्र्य अर्जुनस्तस्मात् स्थानात् प्रातिष्ठताचिन्तयच्च, “क्षुद्रा: जन्तव: एते सूर्यखगा: पिपीलिका: । कथं मम साहाय्यकारिण: भविष्यन्ति । अहं तु शक्तिमान्, शस्त्रधारी, निपुणयोद्धा च ।”

       Having heard the request of ants Arjuna left from that place and thought, these sun birds and ants are puny creatures. How would they help me?  I am indeed a very powerful, bearer of weapons and the great warrior.


    दीर्घसमयोऽतीत: । अज्ञातवासकाले शस्त्रहीन: परिव्राजकवेषधारी अर्जुन: पुनरेकवारं तमेव वनप्रदेशं प्राविशत् । निबिडारण्ये पर्यटति तस्मिन् कुतश्चित् मनुजशब्द इव श्रुतिपथमागत: । कांश्चन गुप्तचरान् तं प्रति एवागच्छत: स दॄष्टवान् । स व्यचिन्तयत् , “ अज्ञातवासकाले यदि कोऽपि मामभिजानीयात् तर्हि महापत्ति: उद्भवेत् । किं करणीयमधुना?” इति चिन्तयत: तस्य पुरत: सूर्यखग: तत्रोपस्थित: ।
       
         Long time passed. In the incognito period, Arjuna in the disguise of ascetic and having no weapons with him, entered the same forest. While wandering in the dense forest, he overheard human utterance. He saw that few spies were coming towards him only. He thought, “If some one recognizes me in incognito period, then it would be a big trouble. What to do now?” While thinking so sun bird appeared in front of him.

तेन स्वरवेण मार्गं निर्दिश्यार्जुन: कस्यापि विशालवृक्षस्य समीपं नीत: । वृक्षे महान् कोटर: आसीत् । कोटरं प्रविश्य अर्जुन: तत्रैव निभृत: स्थित: । तस्मिन् कोटरे स्थिते पिपीलिकाभिस्तस्य सर्वाङ्गं तथा आच्छादितं यथा अदॄश्य: इवाभवत् । अर्जुनमन्विष्यन्त: तत्रागता: ते गुप्तचरा: तं ज्ञातुमसमर्था: तत: प्रतिनिवृत्ता: ।
        एवं सङ्कटमुक्तोऽर्जुन: सूर्यखगस्य पिपीलिकानां च वचनं स्मारं स्मारं तान् प्रति कृतज्ञतां प्रकटितवान् ।

          
         Having guided the way in his own voice, he brought Arjuna near certain huge tree. There was a big hollow in that tree. Having entered that hollow, Arjuna remained there hidden. Hs whole body was covered by all the ants present in that hollow in such a way that he appeared to be disappeared. Spies those had come there, were unable to recognize him and went from that place.

           In this way, Arjuna who was free from the calamity, having recalled the words of sun bird and ants, expressed his gratitude towards them.



Sandhi Dissolution:               
1) जनसमाकुलान्नगरात् = जनसमाकुलात् + नगरात् ।
2) मन:शान्तिमनुभवितुमैच्छत् =  मन:शान्तिम् + अनुभवितुम् + ऐच्छत् ।
3) तदैव = तदा + एव ।        
4) उभावपि = उभौ + अपि ।                     
5) कोऽपि =  क: + अपि ।
6) तत्रागत्य = तत्र + आगत्य ।                    
7) शाखासौ = शाखा + असौ ।
8) शाखायामस्याम् = शाखायाम् + अस्याम्  ।   
9) निर्मितमेतन्नीडं = निर्मितम् + एतत् + नीडम् ।         
10) मामनुग्रहीतुमर्हति = माम्  + अनुग्रहीतुम् + अर्हति ।
11) तमुवाच = तम् + उवाच ।                      
12) कातरो भव =  कातर: + भव ।
13) हस्तस्योपरि = हस्तस्य + उपरि ।              
14) वृक्षादपतन् = वृक्षात् + अपतन् ।              
15) ता अपि = ता: + अपि ।
16) सेवकाश्च = सेवका: + च ।
17) पिपीलिकानामभ्यर्थनामाकर्ण्य =  पिपीलिकानाम् + अभ्यर्थनाम् + आकर्ण्य ।
18) अर्जुनस्तस्मात् = अर्जुन: + तस्मात् ।
19) प्रातिष्ठताचिन्तयच्च = प्रातिष्ठत + अचिन्तयत् + च ।
20) दीर्घसमयोऽतीत: = दीर्घसमय: + अतीत: ।
21) पुनरेकवारं = पुन: + एकवारम् ।
22) तमेव =  तम् + एव ।
23) मनुजशब्द इव = मनुजशब्द: + इव ।
24) श्रुतिपथमागत: = श्रुतिपथम् + आगत: ।
25) एवागच्छत: =  एव + आगच्छत: ।
26) मामभिजानीयात् =  माम् + अभिजानीयात् ।
27) करणीयमधुना = करणीयम् + अधुना ।
28) तत्रोपस्थित: =  तत्र + उपस्थित: ।
29) निर्दिश्यार्जुन: =   निर्दिश्य + अर्जुन: ।
30) तत्रैव = तत्र + एव ।
31) पिपीलिकाभिस्तस्य =  पिपीलिकाभि: + तस्य ।
32) इवाभवत् =  इव + अभवत् ।
33) अर्जुनमन्विष्यन्त: = अर्जुनम् + अन्विष्यन्त: ।
34) तत्रागता: =  तत्र + आगता: ।
35) ज्ञातुमसमर्था: =  ज्ञातुम् + असमर्था: ।
36) सङ्कटमुक्तोऽर्जुन: =  सङ्कटमुक्त: + अर्जुन: ।
 





Meanings: 

धनुर्धारी Ä archer,  
निबिडारण्यं Ä dence foreset,  
जनसमाकुलात् Ä from crowded,  
विहरन् Ä while wondering,  
चण्डातपेन  Ä by scorching heat,   
तप्तः Ä tormented, 
वीजनार्थं  Ä to fan,   
छेत्तुं Ä to cut,  
निबद्धे Ä built,   
नीडेÄ in the nest,    
करुणार्द्रहृदय: Ä whose heart oozed out with compassion,   
निलयाः Ä homes,   
निराश्रया:Ä supportless,   
ध्रुवं Ä surely,   
अभ्यर्थनाम्Ä request,    
क्षुद्रा: Ä puny,   
अज्ञातवासकालेÄ in the incognito period,   
कोटर: Ä the hollow of a tree,   
निभृत: स्थित: Ä remained hidden.



                 

       

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com