Sunday 11 October 2015

।। उमासप्तकम् ।।


 अयि सुखवर्षिणि दुःखनिवारिणि पापसुनाशिनि जाड्यहरे
सुरवररक्षिणि घोरतपस्विनि शम्भुविलासिनि मान्यशिवे ।
नरगणपालिनि साधुवरार्चिनि दैत्यभयंकरि पुण्यपरे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।1।।


नवनवरूपमनोहरधारिणि  भावसुकाङ्क्षिणि भावरते
जनगणनित्यसुशंससुरागिणि नित्यकलारमणीयवरे ।
सुजनसुरञ्जिनि दुर्जनतापिनि कालभयापहनाट्यवरे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।2।।

जय जय हे भवजीवधरे भवतापविमोचितशोकहरे
जय सुहृदा सुरशंखनिनादिनि किल्मिषनाशिनि घोषकृते ।
जय तु मुदा दनुपुत्रविघातिनि पापनिवारिणि पुण्यवरे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।3।।


धनवरदायिनि धन्यसुगन्धिनि धन्यसुहासिनि धन्यमते
कृषिकजनेष्वनुमोदसुखंवरदायिनि कीर्तनहासरमे ।
हरितसुधान्यसुरूपसुशोभिनि सृष्टिसुरोहिणि पुष्टिकरे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।4।।

गिरिवरपुण्यसुगौरि सुकोमलदेहवरे मदलोभहरे
हरपुरवासिनि स्तुत्यकुटुम्बिनि हृत्यमले दिनदोषहरे ।
खलदलभञ्जिनि केसरिरोहिणि शस्त्रसुधारिणि वन्द्यशिवे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।5।।

जय भयतारिणि शंकरतोषिणि शंकरकामिनि हे गिरिजे
हे सुरवर्षिणि हेऽसुरमर्दिनि हे सुरमानिनि हेऽतुलदे
सकलकलामयि हे ललिते सुमनस्सुमनैरभिवन्द्यशिवे
जय वरदे गणराजसुतोषिणि षण्मुखपोषिणि शैवरते।।6।।

लयभयकारिणि संगरगामिनि केसरिगर्जिनि पुष्टभुजे
रिपुदलवारिणि हे ललनावरदिव्यनिनादिनि शक्तिपरे ।
महिषवरानतमस्तकभेदिनि लिम्पितलोहितशूलकरे
जय वरदेऽभयदायकतोषिणि भक्तसुपोषिणि नम्यवरे।।7।।


।। इति श्रीहरिविरचितम् उमासप्तकं सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com