Tuesday 26 November 2019

अमृता विश्वविद्यापीठम् Anthem ।


अमृता विश्वविद्यापीठम्



 भारतस्य दक्षिणस्यां दिशि स्थितम्
विद्यासाहित्यविज्ञानमन्दिरम्
दिव्यमस्ति भव्यमस्ति योगसाधनम्
प्रयोगशास्त्रयोश्चात्र सार्थमेलनम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम् ।।१।।



शालीयच्छात्राणां गेहमेकम्
विज्ञानवाणिज्यकलाज्ञानसाधनम्
अभियान्त्रिकीशिक्षणमिह चातुलं वरं
संशोधनपरजीवनाय प्रेरणास्थलम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम्  ।।।।



आश्रमोऽयम् कलापराणाम्
भारतीयसंस्कृतेः पूजकानाम्
आश्रमोऽयम् संस्कृते रतानाम्
शास्त्रचर्चया शास्त्ररक्षकाणाम् ।।

अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम्  ।।३।।



Dr. Shreehari V. G. 
Assistant Professor
Amrita Vishwa Vidyapeetham,
(International Center for Spiritual Studies),
Chennai Campus.



About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com