Saturday 7 May 2016

।।गौरीस्थिता हि माधुरी ।।


।।गौरीस्थिता हि माधुरी ।।
                                             - 
श्रीहरिः     

         
 
कुत्र गच्छामि स्वर्गाद् भोः माधुरी वदति शिवम्
शिवेनोक्तं विनायासं गच्छ त्वं पृथिवीतलम् ।।1।।

वेदमग्ना सदालीना या सदा संस्कृते रता ।।
तस्यां मुखे विराजस्व भव त्वं ज्ञानश्रीप्रदा ।।2।।

नैकरूपाणि धृत्वैवं वस त्वं पृथिवीतले
इत्युक्त्वा शिवं नत्वा माधुरी पृथिवीं गता ।।3।।

अत्रागत्य भृशं दृष्ट्वा अन्ते प्राप्ता पार्वती
शिवेनोक्तं यथा तद्वत् सा लीनासीच्च मामखे।।4।।

हृष्टा प्रविश्य सानन्दं वेदवाग्वल्लभीमुखे
तदारभ्य जिह्वायां माधुरी लसति मुखे।।5।।

पार्वतीं मेलितुं सर्वे यदागच्छन्ति पाठकाः।
तदा गौर्यभिधाना सा ज्ञानेनानन्दति जनान् ।।6।।

शब्दा एव हि शस्त्राणि पुष्पाण्यपि भवन्ति ते
माधुर्या जीयते विश्वं माधुर्याश्रितसद्गुणाः ।।7।।

माधुरी हुतक्रोधादि: लीना ज्ञानाकरः खलु
गौरवादिप्राप्तलोका रीतिनीत्यवमण्डिता ।।8।।
वेदवाङ्मयमग्ना सा चारुशीला सुमङ्गला
माहुलीकरवन्द्या मे ज्ञानरम्या सुनन्दना ।।9।।

शुभाः सन्तु हि पन्थानः पुनरागमनाय  
त्रैलोकस्य विना गौरीं मनः केनोपशाम्यते ।।10 ।।

अनुप्राससमायुक्ता माधुर्यशब्दमिश्रिता
जगन्मान्या हि गङ्गेव गौरीवाणी विराजते ।।11।।


               
  
।।  शुभास्ते पन्थानः ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

2 comments:

  1. अहाहा......यथार्थमधुरं वर्णनम्।

    ReplyDelete

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com