Friday 9 October 2015

।। रेखासप्तकम् ।।



कलाप्रीतिरस्या हि नृत्येऽपि गीते
यया गुर्जरीमातृभाषा सुलेभे
तथाप्युर्दूहिन्द्याङ्ग्लभाषाप्रभुत्वम्
नमो भाग्यरेखे नमः कोटिवारम् ।।1।।

सदा कार्यकौशल्यराज्ञीति ज्ञाता
मुदा लब्धनीतिः सुवाचि पटुत्वम्
सदा राजते शारदा तन्मुखे हि
नमो भाग्यरेखे नमः कोटिवारम् ।।2।।


सदा नम्रवाणी सदा पथ्यभाषा 
सुधाया निवासः सदा मोदजिह्वा
ऋतं नित्यसूक्तं प्रियं वाऽप्रियं वा 
नमो भाग्यरेखे नमः कोटिवारम् ।।3।।

गुणग्राहिणी या गुणश्राविणी या
सदा योजिका या सदाऽऽयोजिका या
अयोग्यो कोऽपीति तन्मूलमन्त्रं
नमो भाग्यरेखे नमः कोटिवारम् ।।4।।

सुहास्या सुनेत्री विनम्रा सुशीला
सुलेखा सदा ध्येयपन्थानुगम्या
जनानां हृदि प्राप्तमाना सदैव
नमो भाग्यरेखे नमः कोटिवारम् ।।5।।

ध्येयाकाशी प्रसन्ना बहुगुणनिलया सात्त्विकाहारभोजी
शुद्धाचार्या काये मनसि वचसि या साधुकर्मानुगम्या
नित्यं न्याय्यानुमार्गी खलजननमिता सर्ववादान् जयन्ती
आदर्शा प्राप्तविद्या  गणपतिनता मातृरूपे नमस्ते।।6।।

नेतृत्वगुणसंपन्ना कलावाङ्मयसाधिका
विद्यालयस्य प्राचार्या मातृरूपेण राजते ।। 7।।

।। इति श्रीहरिविरचितं रेखासप्तकं सम्पूर्णम् ।।


About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com